A 182-7 Kulārṇavatantra

Manuscript culture infobox

Filmed in: A 182/7
Title: Kulārṇavatantra
Dimensions: 18.5 x 8 cm x 127 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/64
Remarks:

Reel No. A 182-7

Inventory No. 36691

Title Kulārṇavatantra

Remarks

Author

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, scattered

Size 18.5 x 8.0 cm

Binding Hole(s)

Illustrations

Folios 127

Lines per Folio 8

Foliation figures added later is not continued

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/64

Manuscript Features

Excerpts

Beginning

ladīpaniṣevaṇam || 34 ||

viśeṣatithipūjādi jñātvā syāt kuladeśikaḥ | svādhikasya samaṃ nūnaṃ kaulikārādhana(kra)mam || 35 ||

siddhaṃ mudrā dharārcādi jñātvā syāt kuladeśikaḥ | āmnāyabhedasaṃketaṃ puṣpaiḥ saṃkocanaṃ priye || 36 ||

oḍyatrayaṃ saṃpradāyaḥ jñā …


ktyo stu saṃyogo yasmin kāle prajāyate || 10 ||

sā sandhyā kulaniṣṭhānāṃ samādhiḥ sa vidhīyate |

kāmuko na striyaṃ gacched anicchanti adīkṣitām || 11 ||

sadyaṃ saṃskārasaṃśuddhāṃ vihitatvād vrajet striyaṃ || 12 || (exp. 3t1–3b3)


End

śiveśa dhiyo sarvān cakramadhye samarcayet | avibhakto yathā vācāṃ lakṣmī(nāyagau) priye || 7 ||

yathā vāṇīśa tānandau tathā vīrasaktikaiḥ(!) | madyakuṃbhasahasraiś ca māṃsabhāraśatair api || 8 ||

na tuṣyati varārohe bhagaliṅgāmṛtaṃ vinā | na padmāṅkaṃ na cakrāṅkaṃ na vajrāṅkam idam jagat || 9 ||

liṅgāṅkañ ca bhagāṅkañ ca tasmācchakti śivātmakam śvaśa- ( goes on the reading of the Beginning) (exp. 133t4–8)


«Sub-Colophons»

iti śrīkulārṇave mahārahasye guruśiṣyalakṣaṇakathanannāma trayodaśollāsaḥ || || (exp. 14b6–7)

iti śrīkulārṇave mahārahasye dīkṣābhedakathanannāma cardaśollāsaḥ || || (exp. 24t1–2)

iti śrīkulārṇave mahārahasye puraścaraṇavidhinnāma pañcadaśollāsḥ || || (exp. 37b1–2)


iti śrīkulārṇave mahārahasye kāmuakarmmakathanaṃ nāma ṣoḍaśollāsaḥ || 16 || (exp. 42b1)

iti śrīkulārṇave mahārahasye kulamāhātmyakathanaṃ nāma dvitīyollāsaḥ || 2 || (exp. 76t2–3)

iti śrīkulārṇave mahārahasye mantroddhāranyāsakathanaṃ nāma caturthollāsaḥ || 4 || (exp. 100t4–5)

iti śrīkulārṇave mahārahasye sapādalakṣagranthavistā(re) kuladravyādikathanaṃ nāma pañcamollāsaḥ || 5 || (exp. 106b1–2)

iti śrīkulārṇave mahārahasye dravyasaṃṣkārādikathanaṃ nāma ṣaṣṭhollāsaḥ || 6 || (exp. 118b3–4)

iti śrīkulārṇave mahārahasye tattvatrayādikathanaṃ nāmāṣṭamollāsaḥ || 8 || (exp. 134t5–6)

Microfilm Details

Reel No. A 0182/07

Date of Filming 26-10-1971

Exposures 136

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 30-11-2011

Bibliography